.. श्री देवी पूजा ..


    1. At the regular Altar

    ॐ सर्वेभ्यो गुरुभ्यो नमः .
    ॐ सर्वेभ्यो देवेभ्यो नमः .
    ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ..
    प्रारंभ कार्यं निर्विघ्नमस्तु . शुभं शोभनमस्तु .
    इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु ..
    अनुज्ञां देहि ..

    २ आचमनः

    (Sip one spoon of water after each mantra.Take a little water from the vessel for worship with an offering spoon onto his palm and sip it. This is called achaman. Just as bathing causes external purification, partaking water in this way is responsible for internal purification. This act is repeated thrice. Thus physical, psychological and spiritual, internal purification is brought about.)

    ॐ केशवाय स्वाहा .
    ॐ नारायणाय स्वाहा .
    ॐ माधवाय स्वाहा .

    (Now we chant the 21 names of the Lord, in order to concentrate on the Lord)

    ॐ गोविंदाय नमः . ॐ विष्णवे नमः .
    ॐ मधुसूदनाय नमः . ॐ त्रिविक्रमाय नमः .
    ॐ वामनाय नमः . ॐ श्रीधराय नमः .
    ॐ हृषीकेशाय नमः . ॐ पद्मनाभाय नमः .
    ॐ दामोदराय नमः . ॐ सङ्कर्षणाय नमः .
    ॐ वासुदेवाय नमः . ॐ प्रद्युम्नाय नमः .
    ॐ अनिरुद्धाय नमः . ॐ पुरुषोत्तमाय नमः .
    ॐ अधोक्षजाय नमः . ॐ नारसिंहाय नमः .
    ॐ अच्युताय नमः . ॐ जनार्दनाय नमः .
    ॐ उपेंद्राय नमः . ॐ हरये नमः .
    श्री कृष्णाय नमः ..



    ३ प्राणायामः
    (Due to pranayam, the rajas component decreases and the sattva component increases.)

    ॐ प्रणवस्य परब्रह्म ऋषिः . परमात्मा देवता .
    दैवी गायत्री छन्दः . प्राणायामे विनियोगः ..

    ॐ भूः . ॐ भुवः . ॐ स्वः . ॐ महः .
    ॐ जनः . ॐ तपः . ॐ सत्यम् .
    ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही
    धियो योनः प्रचोदयात् ..

    पुनराचमन
    (Repeat Achamana 2 - given above)
    ॐ आपोज्योति रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ..
    (Apply water to eyes and understand that you are ofthe nature of Brahman)



    ४ सङ्कल्पः
    (Holding unbroken consecrated rice (akshata) and an offering spoon (pali) with water in the cup of one’s hand one should chant the mantra with the resolve, ‘I of the .....lineage (gotra), ..... am performing the .... ritual to obtain the benefit according to the Shrutis, Smrutis and Purans in order to acquire .... result and then should offer the water from the hand into the circular, shelving metal dish (tamhan). Offering the water into the circular, shelving dish signifies the completion of an act.)

    सर्व देवता प्रार्थना
    (Stand and hold a fruit in hand during sankalpa)

    ॐ श्रीमते महागणाधिपतये नमः .
    श्री गुरुभ्यो नमः . श्री सरस्वत्यै नमः .
    श्री वेदाय नमः . श्री वेदपुरुषाय नमः .
    इष्टदेवताभ्यो नमः .
    (Prostrations to your favorite deity)
    कुलदेवताभ्यो नमः .
    (Prostrations to your family deity)
    स्थान देवताभ्यो नमः .
    (Prostrations to the deity of this house)
    ग्रामदेवताभ्यो नमः .
    (Prostrations to the deity of this place)
    वास्तुदेवताभ्यो नमः .
    (Prostrations to the deity of all the materials we have collected)
    शचीपुरंदराभ्यां नमः .
    (Prostrations to the Indra and shachii)
    उमामहेश्वराभ्यां नमः .
    (Prostrations to Shiva and pArvati)
    मातापितृभ्यां नमः .
    (Prostrations to our parents)
    लक्ष्मीनारायणाभ्यां नमः .
    (Prostrations to the Lords who protect us - LakShmi and NArAyaNa)
    सर्वेभ्यो देवेभ्यो नमो नमः .
    (Prostrations to all the Gods)
    सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः .
    (Prostrations to all Brahamanas - those who are in the religious path)
    एतत् कर्म प्रधान देवताभ्यो नमो नमः .
    (Prostrations to Goddess devi, the main deity if this puja)

    .. अविघ्नमस्तु ..

    सुमुखश् चैक दंतश्च कपिलो गजकर्णकः .
    लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ..
    धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः .
    द्वादशैतानि नामानि यः पठेत् श्रुणुयादपि ..
    विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा .
    संग्रामे सङ्कटश्चैव विघ्नः तस्य न जायते ..

    (Whoever chants or hears these 12 names of Lord Ganesha will not have any obstacles in all their endeavours)

    शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् .
    प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ..

    सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके .
    शरण्ये त्र्यंबके देवि नारायणि नमोऽस्तुते ..

    (We completely surrender ourselves to that Goddess who embodies auspiciousness, who is full of auspicious-ness and who brings auspicousness to us)

    सर्वदा सर्व कार्येषु नास्ति तेषां अमङ्गलम् .
    येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ..

    ( When Lord Hari, who brings auspiciousness is situated in our hearts, then there will be no more inauspiciousness in any of our undertakings)

    तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव .
    विद्या बलं दैवबलं तदेव लक्ष्मीपतेः तेंघ्रिऽयुगं स्मरामि ..

    (What is the best time to worship the Lord? When our hearts are at the feet of Lord Narayana, then the strength of the stars, the moon, the strength of knowledge and all the Gods will combine and make it the most auspicious time and day to worship the Lord)

    लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः .
    येषां इन्दीवर श्यामो हृदयस्थो जनार्दनः ..

    (When the Lord is situated in a person's heart, he will always have profit in his work and victory in allthat he takes up and there is no question of defeat for such a person)

    विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् .
    सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये ..

    (To achieve success in our work and to find fulfillment we should first offer our prayers to Lord Vinayaka and then to our teacher, then to the Sun God and to the holy trinity of Brahma,ViShNu and Shiva)

    श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य
    अद्य ब्रह्मणो द्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे
    वैवस्वत मन्वन्तरे भारत वर्षे भरत खंडे जंबूद्वीपे
    दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे क्ऱिष्णवेण्याः उत्तरे
    तीरे परशुराम क्षेत्रे
    ( ओस्ट्रेलियाद्विपे केनबरानगरे
    एबोरिजिनीवर्तैकदेशान्तर्गते पुण्यक्षेत्रे
    or
    सम्युक्त अमेरिका देशे
    St Lewis ग्रामे orबहरीनु देशे)
    कलियुगे कलिप्रथमचरणे
    शालिवाहन शके वर्तमाने व्यवहारिके सर्वधारि नाम संवत्सरे
    दक्षिण आयणे शरद् ऋतौ आश्वीयज मासे शुक्ल पक्षे
    अमुक तिथौ अमुक नक्षत्रे अमुक वासरे सर्व ग्रहेषु यथा राशि
    स्थान स्थितेषु सत्सु एवं गुणविशेषेण विशिष्टायां
    शुभपुण्यतिथौ मम आत्मन श्रुतिस्मृति पुराणोक्त फलप्राप्यर्थं
    मम सकुटुम्बस्य क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्थ
    सिध्यर्थं अंगीकृत श्री देवी व्रतांगत्वेन संपादित सामग्रय्य
    श्री देवी प्रीत्यर्थं यथा शक्त्या यथा मिलिता उपचार द्रव्यैः
    श्री सूक्त पुराणोक्त मन्त्रैश्च ध्यान आवाहनादि षोडशोपचारे
    श्री महाकाली
    , महालक्ष्मी, महासरस्वती रूपधरं चण्डिका
    परमेश्वरी देवीं उद्दिश्य
    , चण्डिका परमेश्वरी प्रीत्यर्त्थं पूजनं
    च देवी माहात्म्य मन्त्र पठनं करिष्ये ..

    इदं फलं मयादेवी स्थापितं पुरतस्तव .
    तेन मे सफलावाप्तिर् भवेत् जन्मनि जन्मनि ..
    (keep fruits in front of the Goddess)



    ५. षडङ्ग न्यास
    (Purifying the body)



    ५.
    ( ) कर न्यास
    (Purifying the hands)

    ॐ ह्रां . अंगुष्ठाभ्यायां नमः . हृदयाय नमः ..
    (touch the thumbs)
    ॐ ह्रीं . तर्जनीभ्यां नमः . शिरसे स्वाहा ..
    (touch both fore fingers)
    ॐ ह्रुं . मध्यमाभ्यां नमः . शिखायै वौषट् ..
    (touch middle fingers)
    ॐ ह्रैं . अनामिकाभ्यां नमः . कवचाय हुम् ..
    (touch ring fingers)
    ॐ ह्रौं . कनिष्ठिकाभ्यां नमः . नेत्रत्रयाय वौषट् ..
    (touch little fingers)
    ॐ ह्रः . करतलकरपृष्ठाभ्यां नमः . अस्त्राय फट् ..
    (touch palms and over sleeve of hands)



    ५.
    ( ) दिग्बन्धन
    ( show mudras)

    ॐ भूर्भुवस्वरोम् इति दिग्बन्धः .
    (snap fingers, circle head clockwise and clap hands)
    दिशो बद्नामि ..
    (shut off all directions i.e. distractions so that we can concentrate on the Goddess)



    ६ गणपति पूजा
    (To prevent any obstacle from disrupting an auspicious occasion, it is begun with the worship of Lord Ganapati.)

    आदौ निर्विघ्नता सिध्यर्थं महा गणपतिं पूजनं करिष्ये .

    ॐ गणानां त्वा शौनको घृत्समदो गणपतिर्जगति
    गणपत्यावाहने विनियोगः ..
    (pour water)

    ॐ गणानां त्वा गणपतिं हवामहे .
    कविं कविनामुपम श्रवस्तमम् .
    ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत .
    आनः शृण्वन्नूतिभिः सीदसादनम् ..

    भूः गणपतिं आवाहयामि .
    भुवः गणपतिं आवाहयामि .
    स्वः गणपतिं आवाहयामि .

    ॐ भूर्भुवस्वः सांगं सपरिवारं
    सायुधं सशक्तिकं महागणपतिं आवाहयामि .
    (O great Ganapati come along with Riddhi, Buddhi, your entire family, all your weapons and might’)

    ध्यायामि . ध्यानं समर्पयामि .

    ॐ महागणपतये नमः . आवाहनं समर्पयामि .
    ॐ महागणपतये नमः . आसनं समर्पयामि .
    ॐ महागणपतये नमः . पाद्यं समर्पयामि .
    ॐ महागणपतये नमः . अर्घ्यं समर्पयामि .
    ॐ महागणपतये नमः . आचमनीयं समर्पयामि .
    ॐ महागणपतये नमः . स्नानं समर्पयामि .
    ॐ महागणपतये नमः . वस्त्रं समर्पयामि .
    ॐ महागणपतये नमः . यज्ञोपवीतं समर्पयामि .
    ॐ महागणपतये नमः . चंदनं समर्पयामि .
    ॐ महागणपतये नमः . परिमल द्रव्यं समर्पयामि .
    ॐ महागणपतये नमः . पुष्पाणि समर्पयामि .
    ॐ महागणपतये नमः . धूपं समर्पयामि .
    ॐ महागणपतये नमः . दीपं समर्पयामि .
    ॐ महागणपतये नमः . नैवेद्यं समर्पयामि .
    ॐ महागणपतये नमः . ताम्बूलं समर्पयामि .
    ॐ महागणपतये नमः . फलं समर्पयामि .
    ॐ महागणपतये नमः . दक्षिणां समर्पयामि .
    ॐ महागणपतये नमः . आर्तिक्यं समर्पयामि .

    ॐ भूर्भुवस्वः महागणपतये नमः .
    मन्त्रपुष्पं समर्पयामि .
    ॐ भूर्भुवस्वः महागणपतये नमः .
    प्रदक्षिणान् नमस्कारान् समर्पयामि .

    ॐ भूर्भुवस्वः महागणपतये नमः . छत्रं समर्पयामि .
    ॐ महागणपतये नमः . चामरं समर्पयामि .
    ॐ महागणपतये नमः . गीतं समर्पयामि .
    ॐ महागणपतये नमः . नृत्यं समर्पयामि .
    ॐ महागणपतये नमः . वाद्यं समर्पयामि .
    ॐ महागणपतये नमः . सर्व राजोपचारान् समर्पयामि ..

    .. अथ प्रार्थना ..

    ॐ वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ .
    निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ..
    ॐ भूर्भुवस्वः महागणपतये नमः . प्रार्थनां समर्पयामि .

    अनया पूजया विघ्नहर्ता महागणपतिः प्रीयताम् ..
    (Offering of flowers - May Shri Mahaganapati, the vanquisher of all obstacles be appeased with this worship of mine’, chanting thus water should be released.)



    ८ दीप स्थापना

    अथ देव्याः वाम भागे दीप स्थापनं करिष्ये .
    अग्निनाग्नि समिध्यते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः ..
    (light the lamps)



    ९ भूमि प्रार्थना
    (open palms and touch the ground. first the earth (ground) on the right hand side (since the host performing the religious ceremony is facing the east, the hand touching the ground is in the southern direction) and then the earth on the left hand side, in front of oneself (that is the northern direction) should be touched. Energies from the south are distressing. To prevent them from causing distress, one offers obeisance to them by touching the earth. The energies from the north are however saluted as they are pleasant.)
    मही पृथिवीचन इमं यज्ञं मिमिक्षतां
    पिपृतान्नो भरीमभिः ..



    १० धान्य राशि

    ॐ औषधाय संवदंते सोमेन सहराज्ञ .
    यस्मै कृणेति ब्राह्मणस्थं राजन् पारयामसि ..
    (Touch the grains/rice/wheat)



    ११ कलश स्थापना
    (Two small heaps of rice should be made on the ground amidst chanting mantras. Later, chanting the mantra two pots of either gold, silver, copper or unbroken earthen pots should be placed on these two heaps.)

    ॐ आ कलशेषु धावति पवित्रे परिसिंच्यते
    उक्तैर्यज्ञेषु वर्धते ..
    (keep kalasha on top of rice pile)
    ॐ इमं मे गङ्गे यमुने सरस्वती शुतुद्रिस्तोमं सचता परुष्ण्य .
    असिक्न्य मरुद्वृधे वितस्थयार्जीकीये श्रुणुह्या सुषोमय ..
    (fill kalasha with water)
    ॐ गंधद्वारां धुरादर्शां नित्य पुष्टां करीषिणीम् .
    ईश्वरीं सर्व भूतानां तामि होपह्वयेश्रियम् ..
    (sprinkle in/apply ga.ndha to kalasha)
    ॐ या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि .
    बृहस्पति प्रसोतास्थानो मञ्चत्वं हसः ..
    (put beetel nut in kalasha)
    ॐ सहिरत्नानि दाशुषेसुवाति सविता भगः .
    तंभागं चित्रमीमहे ..
    (put jewels / washed coin in kalasha)
    ॐ हिरण्यरूपः हिरण्य सन्द्रिग्पान्न पात्स्येदु हिरण्य वर्णः .
    हिरण्ययात् परियोनेर्निषद्या हिरण्यदाददत्थ्यन्नमस्मै ..
    (put gold / dakShina in kalasha)
    ॐ कान्डात् कान्डात् परोहंति परुषः परुषः
    परि एवानो दूर्वे प्रतनु सहस्रेण शतेन च ..
    (put duurva / karika )
    ॐ अश्वत्थेवो निशदनं पर्णेवो वसतिश्कृत .
    गो भाज इत्किला सथयत्स नवथ पूरुषम् ..
    (put five leaves in kalasha)
    ॐ या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि .
    बृहस्पति प्रसोतास्थानो मञ्चत्वं हसः ..
    (place coconut on top of kalasha)
    ॐ युवासुवासः परीवीतागात् स उश्रेयान् भवति जायमानः .
    तं धीरासः कावयः उन्नयंति स्वाद्ध्यो स्वाद्ध्यो मनसा देवयंतः..
    (tie cloth for kalasha)
    ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापठ .
    वस्नेव विक्रीणावः इषमूर्जं शतकृतो ..
    (copper plate and aShTadala with ku.nkuM)

    इति कलशं प्रतिष्ठापयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..



    १२ वरुण पूजन
    (On the second kalasha)

    तत्वायामि शुनः शेपोः वरुण त्रिष्टुप् कलशे
    वरुणावाहने विनियोगः ..

    ॐ तत्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः .
    आहेलमानो वरुणः बोध्युरुशं समान आयुः प्रमोषिः ..

    ॐ भूर्भुवःस्वः वरुणाय नमः . चंदनं समर्पयामि ..
    (add to kalasha)
    ॐ भूर्भुवःस्वः . वरुणाय नमः . अक्षतान् समर्पयामि ..
    (add to kalasha)
    ॐ भूर्भुवःस्वः . वरुणाय नमः . हरिद्रा कुंकुमं समर्पयामि ..
    ॐ भूर्भुवःस्वः . वरुणाय नमः . धूपं समर्पयामि ..
    ॐ भूर्भुवःस्वः . वरुणाय नमः . दीपं समर्पयामि ..
    ॐ भूर्भुवःस्वः . वरुणाय नमः . नैवेद्यं समर्पयामि ..
    ॐ भूर्भुवःस्वः . वरुणाय नमः .
    सकल राजोपचारार्थे अक्षतान् समर्पयामि ..

    अवते हेळो वरुण नमोभिरिव यज्ञेभिरीमहे हविर्भिः .
    क्षयं नमस्मभ्यं सुरप्रचेता राजन् नेनाम्सि शिश्रथः कृतानि ..
    वरुणाय नमः . मन्त्र पुष्पं समर्पयामि ..
    प्रदक्षिणा नमस्कारान् समर्पयामि ..

    अनया पूजया भगवान् श्री महा वरुण प्रीयताम् ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..



    १३ कलश पूजन
    (continue with second kalasha)

    कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः .
    मूले तत्र स्थितो ब्रह्म मध्ये मातृगणाः स्मृताः ..
    कुक्षौतु सागराः सर्वे सप्त द्वीपा वसुंधराः .
    ऋग्वेदोथ यजुर्वेदः सामवेदोह्यथर्वणः ..
    अंगैश्च सहिताः सर्वे कलशंतु समाश्रिताः .
    अत्र गायत्री सावित्री शांति पुष्टिकरी तथा ..

    आयान्तु देव पूजार्थं अभिषेकार्थ सिद्धये ..

    ॐ सितासिते सरिते यत्र संगधे तत्राप्लुता सोदिवमुत्पतंति .
    ये वैतन्वं विस्रजन्ति धीरास्ते जनासो अमृतत्त्वं भजन्ति ..
    (Those who want to attain immortality take a dip in the confluence of the Ganges, yamuna and sarasvati rivers at the prayag. Let the water in this kalasha become like the water from the holy rivers)

    .. कलशः प्रार्थनाः ..

    कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलम् .
    योग्यतां पापहानिं च पुण्यं वृद्धिं च साधयेत् ..

    (Let this kalasha increase our life span, presence of mind, intellect,wealth, strength and status, destroy our sins and increase our merits or puNya)

    सर्व तीर्थमयो यस्मात् सर्व देवमयो यतः .
    अथः हरिप्रियोसि त्वं पूर्णकुंभं नमोऽस्तुते ..

    (All the holy waters, and all the Gods are now present in this kalasha. Our prostrations to this puurNakumbha which is hence dear to Lord Hari)

    कलशदेवताभ्यो नमः .
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    .. मुद्रा ..
    (Show mudras as you chant )

    निर्वीषि करणार्थे तार्क्ष मुद्रा .
    (to remove poison)
    अमृति करणार्थे धेनु मुद्रा .
    (to provide nectar - amrit)
    पवित्री करणार्थे शङ्ख मुद्रा .
    (to make auspicious)
    सम्रक्षणार्थे चक्र मुद्रा .
    (to protect)
    विपुलमाया करणार्थे मेरु मुद्रा .
    (to remove mAyA)



    १४ शङ्ख पूजन
    (pour water from kalasha to sha~Nkha add ga.ndha flower)

    शङ्खं चंद्रार्क दैवतं मध्ये वरुण देवताम् .
    पृष्ठे प्रजापतिं विंद्याद् अग्रे गंगा सरस्वतीम् ..
    त्वं पुरा सागरोत्पन्न विष्णुना विधृतः करे .
    नमितः सर्व देवैश्च पाञ्चजन्यं नमोऽस्तुते ..
    (This shaNkha has now become like the pAnchajanya, which has come out of the ocean and which is the hands of Lord MahaviShNu. Our prostrations to the pAnchajanya)

    पाञ्चजन्याय विद्महे . पावमानाय धीमहि .
    तन्नो शङ्खः प्रचोदयात् ..

    शङ्ख देवताभ्यो नमः .

    सकल पूजार्थे अक्षतान् समर्पयामि..



    १५ घंटार्चना
    (Pour drops of water from sha~Nkha on top of the bell apply ga.ndha flower)

    आगमार्थन्तु देवानां गमनार्थन्तु राक्षसाम् .
    कुरु घंटारवं तत्र देवतावाहन लांछनम् ..
    ज्ञानथोऽज्ञानतोवापि कांस्य घंटान् नवादयेत् .
    राक्षसानां पिशाचानां तद्देशे वसतिर्भवेत् .
    तस्मात् सर्व प्रयत्नेन घंटा नादं प्रकारयेत् .

    (When the bell is rung, knowingly or unknowingly, all the good spirits are summoned and all the evilspirits are driven away)

    घंट देवताभ्यो नमः .
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    (Ring the gha.nTA)



    १६ आत्मशुद्धि
    ( Sprinkle water from sha~Nkha on puja items and devotees)

    अपवित्रो पवित्रो वा सर्व अवस्थांगतोपि वा .
    यः स्मरेत् पुंडरीकाक्षं सः बाह्याभ्यंतरः शुचिः ..



    १७ षट् पात्र पूजा
    ( put tulasi leaves or axatAs in empty vessels)

    वायव्ये अर्घ्यं .
    नैऋत्ये पाद्यं .
    ईशान्ये आचमनीयं .
    आग्नेये मधुपर्कं .
    पूर्वे स्नानियं .
    पश्चिमे पुनराचमनं .



    १८ पञ्चामृत पूजा
    ( put tulasi leaves or axataas in vessels.Panchamrit is nectar of five ingredients - a mixture of milk, curds, clarified butter (ghee), honey and sugar.)

    क्षीरे सोमाय नमः .
    (keep milk in the centre)
    दधिनि वायवे नमः .
    (curd facing east )
    घृते रवये नमः .
    (Ghee to the south)
    मधुनि सवित्रे नमः .
    ( Honey to west )
    शर्करायां विश्वेभ्यो देवेभ्यो नमः .
    ( Sugar to north)



    १९ द्वारपालक पूजा

    पूर्वद्वारे द्वारश्रिये नमः . धात्रे नमः . विधात्रे नमः .
    दक्षिणद्वारे द्वारश्रिये नमः . चण्डाय नमः . प्रचण्डाय नमः .
    पश्चिमद्वारे द्वारश्रिये नमः . जयाय नमः . विजयाय नमः .
    उत्तरद्वारे द्वारश्रिये नमः . गङ्गायै नमः . यमुनायै नमः .

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः ..
    द्वारपालक पूजां समर्पयामि ..



    २० पीठ पूजा

    पीठस्य अधोभागे आधार शक्त्यै नमः ..
    आदिकूर्माय नमः ..
    अनन्ताय नमः .
    वराहाय नमः ..

    स्वर्णवेदिकायै नमः ..
    रत्नमंडपाय नमः ..
    सिंहासनाय नमः ..
    तन्मध्ये श्री महाकाली महालक्ष्मी महासरस्वती
    देवतात्मका चण्डिकायै नमः .
    पीठ पूजां समर्पयामि ..



    २१ प्राण प्रतिष्ठा
    (hold flowers/axata in hand)
    ध्यायेत् सत्यम् गुणातीतं गुणत्रय समन्वितं
    लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् .
    नीलवर्णं पीतवासं श्रीवत्स पदभूषितं
    गोकुलानन्दं ब्रह्माध्यैरपि पूजितम् ..

    (hold flowers/axataa in hand)
    ॐ अस्य श्री प्राण प्रतिष्ठा महामंत्रस्य
    ब्रह्मा विष्णु महेश्वरा ऋषयः .
    ऋग्यजुस्सामाथर्वाणि छन्दांसि .
    सकलजगत्सृष्टिस्थिति संहारकारिणी प्राणशक्तिः परा देवता .
    आं बीजम् . ह्रीं शक्तिः . क्रोम् कीलकम् .
    अस्यां मूर्तौ प्राण प्रतिष्ठापने विनियोगः ..

    .. कर न्यासः ..

    आं अंगुष्ठाभ्यां नमः ..
    ह्रीं तर्जनीभ्यां नमः ..
    क्रोम् मध्यमाभ्यां नमः ..
    आं अनामिकाभ्यां नमः ..
    ह्रीं कनिष्ठिकाभ्यां नमः ..

    क्रोम् करतलकरपृष्ठाभ्यां नमः ..

    .. अङ्ग न्यासः ..

    आं हृदयाय नमः ..
    ह्रीं शिरसे स्वाहा ..
    क्रौं शिखायै वषट् ..
    आं कवचाय हुं ..
    ह्रीं नेत्रत्रयाय वौषट् ..
    क्रौं अस्त्राय फट् ..

    भूर्भुवस्वरोम् इति दिग्बन्धः ..

    .. ध्यानम् ..

    रक्ताम्भोधिस्थ पोतोल्लस दरुण सरोजाधिरूढा कराब्जैः
    पाशं कोदण्ड मिक्षुद्भव मळिगुण मप्यंकुशं पंचबाणान् .
    बिभ्राणासृक् कपालं त्रिनयन लसिता पीनवक्षोरुहाढ्या
    देवी बालार्क वर्णा भवतु सुखकरी प्राणशक्तिः परा नः ..

    लं पृथ्व्यात्मिकायै गन्धं समर्पयामि .
    हं आकाशात्मिकायै पुष्पैः पूजयामि .
    यं वाय्वात्मिकायै धूपमाघ्रापयामि .
    रं अग्न्यात्मिकायै दीपं दर्शयामि .
    वं अमृतात्मिकायै अमृत महा नैवेद्यं निवेदयामि .
    सं सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ..

    आं ह्रीं क्रोम् क्रोम् ह्रीं आं .
    य र ल व श ष स ह .
    ॐ अहं सः सोऽहं सोऽहं अहं सः ..

    अस्यां मूर्ते प्राणः तिष्ठंतुः . अस्यां मूर्ते जीवः तिष्ठन्तु .
    अस्यां मूर्ते सर्वेन्द्रियाणि मनस्त्वत् चक्षुः
    श्रोत्र जिह्वा घ्राणैः वाक्वाणि पादपायोपस्थानि
    प्राण अपान व्यान उदान समान अत्रागत्य
    सुखेन चिरं तिष्ठन्तु स्वाहा .

    असुनीते पुनरस्मासु चक्षुवः पुनः प्राणमिहीनो
    देहिभोगं ज्योक् पश्येम सूर्यमुच्चरन्त मनुमते
    मृडयान स्वस्ति अमृतं वै प्राणा अमृतमापः
    प्राणानेव यथा स्थानं उपह्वयेत् ..

    स्वामिन् सर्व जगन्माथे यावत्पूजावसानकं
    तावत्व प्रीतिभावेन बिम्बेस्मिन् कलशेस्मिन्
    प्रतिमायां सन्निधिं कुरु ..

    इति प्राणां प्रतिष्ठापयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..
    (offer flowers)



    (Ritualistic worship with sixteen substances (shodashopchar puja): When any offering like food (naivedya), betel leaves with a betelnut, lime, cardamoms, etc. (tambul) or money (dakshina) is made one should repeatedly remind oneself, ‘This is not mine, I am offering unto You, what is Yours (इदं न मम).



    २२ ध्यानं

    ॐ ह्रां ह्रीं ह्रैं क्लीं चामुण्डायै विच्छे
    (repeat 9 times)
    ( Close eyes and bring Goddess in your mind and chant )

    ॐ महिषघ्नीं महादेवीं कुमारीं सिंहवाहिनीम् .
    दानवांस्तर्जयन्तीं च सर्वकामदुघां शिवाम् ..
    ध्यायामि मनसा दुर्गां नाभिमध्ये व्यवस्थिताम् .
    आगच्छ वरदे देवि दैत्य दर्प निपातिनि ..

    पूजां गृहाण सुमुखि नमस्ते शंकरप्रिये .
    सर्वतीर्थमयं वारि सर्वदेवं समन्वितम् ..

    इमं घटं समागच्छ तिष्ठ देवगणैः सह .
    दुर्गे देवि समागच्छ सान्निध्यम् इह कल्पय ..

    पद्मासने पद्मकरे
    , सर्वलोकैक पूजिते .
    नारयणप्रिये देवि सुप्रीता भव सर्वदा ..

    (you can add more related shlokas)

    श्री महाकाली
    , महालक्ष्मी, महासरस्वती, देवतात्मका
    चण्डिकायै नमः . ध्यानात् ध्यानं समर्पयामि ..



    २३ आवाहनं
    ( hold flowers in hand)

    एहि दुर्गे महाभागे रक्षार्थं मम सर्वदा .
    आवाहयाम्यहं देवि सर्वकामार्थ सिद्धये ..

    हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् .
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ..

    आगच्छेह महादेवि सर्वसंपत् प्रदायिनि .
    यावद् व्रतं समाप्येत तावत्वं सन्निधो भव ..

    देवीं आवाहयामि ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . आवाहनं समर्पयामि ..
    (offer flowers to Goddess).

    आवाहितो भव . स्थापितो भव . सन्निहितो भव .
    सन्निरुद्धो भव . अवकुण्ठितो भव . सुप्रीतो भव .
    सुप्रसन्नो भव . सुमुखो भव . वरदो भव .
    प्रसीद प्रसीद ..
    (show mudras to Goddess)



    २४ आसनं

    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् .
    यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ..

    अनेकरत्न सम्युक्तं नानामणिगणांवितम् .
    कार्तस्वरमयं दिव्यं आसनं प्रतिगृह्यताम् ..

    सूर्यायुत निभः स्पूर्ते स्पुरद्रत्न विभूषितं .
    मंदासनं इदं देवि स्थीयतां सुर पूजिते ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . आसनं समर्पयामि ..
    (offer flowers/axathaas)



    २५ पाद्यं
    (offer water)

    अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् .
    श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ..

    गङ्गादि सर्वतीर्थेभ्यो मया प्रार्थनाहृतम् .
    तोयमेतत् सुखस्पर्श पाद्यार्थं प्रतिगृह्यताम् .

    सुवासितजलं रम्यं सर्वतीर्थ समुद्भवम् .
    गृहाण देवि त्वां सर्व देव नमस्कृते ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पाद्यं समर्पयामि ..



    २६ अर्घ्यं
    (offer water)

    कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् .
    पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ..

    निधीनां सर्वरत्नानां त्वमनर्घ्य गुणाह्यसि .
    सिंहोपरिस्थिते देवि गृहाणार्घ्यं नमोऽस्तुते ..

    शुद्धोदकं पात्रस्थं गन्ध पुष्पादि मिश्रितम् .
    अर्घ्य दास्यामिते देवि
    , गृहाण सुरपूजिते ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . अर्घ्यं समर्पयामि ..



    २७ आचमनीयं
    (offer water or axathaa/ leave/flower)

    चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवी जुष्टामुदाराम् .
    तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ..

    कर्पूरेण सुगन्धेन सुरभिस्वादु शीतलम् .
    तोयमाचनीयार्त्थं देवि त्वं प्रतिगृह्यताम् ..

    सुवर्ण कलशान्वितं चन्दना गरु संयुतं .
    गृहाणाचमनं देवि मयादत्तं शुभप्रदे ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . आचमनीयं समर्पयामि ..



    २८ स्नानं

    आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः .
    तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ..

    मन्दाकिन्याः समानीतैर् हेमांभोरुह वासितैः .
    स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभिः ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . मलापकर्श स्नानं समर्पयामि ..



    २९ पञ्चामृत स्नानं
    २९\१ पय स्नानं
    (milk bath)

    ॐ आप्याय स्व स्वसमेतुते
    विश्वतः सोमवृष्ण्यं भवावाजस्य सन्गधे ..

    सुरभेस्तु समुत्पन्नं देवीनां अपि दुर्लभम् .
    पयो ददामि देवेशि स्नानार्त्थं प्रतिगृह्यताम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पयः स्नानं समर्पयामि ..
    पयः स्नानानंतर शुद्धोदक स्नानं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\२ दधि स्नानं
    (curd bath)

    ॐ दधिक्रावणो अकारिषं जिष्णोरश्वस्यवाजिनः .
    सुरभिनो मुखाकरत् प्राण आयुंषितारिषत् ..

    चन्द्र मन्डल सम्काशं सर्व देव प्रियं हि यत् .
    दधि ददामि देवेशि स्नानार्त्थं प्रतिगृह्यताम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . दधि स्नानं समर्पयामि ..
    दधि स्नानानंतर शुद्धोदक स्नानं समर्पयामि ..

    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\३ घृत स्नानं
    (ghee bath)

    ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतंवस्यधाम
    अनुष्ठधमावह मादयस्व स्वाहाकृतं वृषभ वक्षिहव्यं ..


    आज्यं सुरानां आहारं आज्यं यग़्यैय प्रतिष्ठितम् .
    आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . घृत स्नानं समर्पयामि ..
    घृत स्नानानंतर शुद्धोदक स्नानं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\४ मधु स्नानं
    (honey bath)

    मधुवाता ऋतायथे मधुक्षरंति सिन्धवः माध्विनः संतोष्वधीः
    मधुनक्त मुथोषसो मधुमत्वार्थिवं रजः मधुद्यौ रस्तुनः पित
    मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवंतुनः ..

    सर्वौषाधि समुत्पन्नं पीयुष सदृशं मधु .
    स्नानर्तन्ते मया दत्तं गृहाण परमेश्वरी ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . मधु स्नानं समर्पयामि ..
    मधु स्नानानंतर शुद्धोदक स्नानं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\५ शर्करा स्नानं
    (sugar bath)

    ॐ स्वादुः पवस्य दिव्याय जन्मने स्वादुदरिन्द्राय सुहवीतु नाम्ने .
    स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमा अदाभ्यः ..

    इक्षु दन्डात् समुत्पन्ना रस्यस्निग्ध तरा शुभा .
    शर्क्करेयं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . शर्करा स्नानं समर्पयामि ..
    शर्करा स्नानानंतर शुद्धोदक स्नानं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\६ गंधोदक स्नानं
    (Sandlewood water bath)

    ॐ गंधद्वारां दुराधर्शां नित्य पुष्टां करीषिणीं .
    ईश्वरीं सर्व भूतानां तामि होप व्हयेश्रियं ..

    हरि चंदन संभूतं हरि प्रीतेश्च गौरवात् .
    सुरभि प्रिय गोविन्द गंध स्नानाय गृह्यतां ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . गंधोदक स्नानं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\७ अभ्यंग स्नानं
    (Perfumed Oil bath)

    ॐ कनिक्रदज्वनुशं प्रभ्रुवान इयथिर्वाचमरितेव नावं .
    सुमंगलश्च शकुने भवासि मात्वा काचिदभि भाविश्व्या विदत ..

    अभ्यंगार्त्थं सुन्दरी देवि तैलं पुष्पादि संभवं .
    सुगंध द्रव्य संमिश्रं संगृहाण जगन् माते ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . अभ्यंग स्नानं समर्पयामि.
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\८ अंगोद्वर्तनकं
    (To clean the body)

    अंगोद्वर्तनकं देवी कस्तूर्यादि विमिश्रितं .
    लेपनार्त्थं गृहाणेदं हरिद्रा कुंकुमैर्युतं ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . अंगोद्वर्तनं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\९ उष्णोदक स्नानं
    (Hot water bath)

    नाना तीर्थादाहृतं च तोयमुष्णं मयाकृतं .
    स्नानार्थं च प्रयश्चमे स्वीकुरुश्व दयानिधे ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . उष्णोदक स्नानं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..

    २९\१० शुद्धोदक स्नानं
    (Pure water bath)sprinkle water all around

    ॐ आपोहिष्टा मयो भुवः . तान ऊर्जे दधातन .
    महेरणाय चक्षसे . योवः शिवतमोरसः तस्यभाजयते हनः .
    उशतीरिव मातरः . तस्मा अरंगमामवो .
    यस्य क्षयाय जिंवध . आपोजन यथा चनः ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . शुद्धोदक स्नानं समर्पयामि ..
    सकल पूजार्थे अक्षतान् समर्पयामि ..
    (after sprinkling water around throw one tulasi leaf to the north)



    ३० महा अभिषेकः
    (Sound the bell pour water from kalasha)

    श्री सूक्त

    हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् .
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह .. १..

    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् .
    यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् .. २ ..

    अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् .
    श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् .. ३ ..

    कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् .
    पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् .. ४ ..

    चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् .
    तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे .. ५ ..

    आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः .
    तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः .. ६ ..

    उपैतु मां देवसखः कीर्तिश्च मणिना सह .
    प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे .. ७ ..

    क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् .
    अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् .. ८ ..

    गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् .
    ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् .. ९ ..

    मनसः काममाकूतिं वाचः सत्यमशीमहि .
    पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः .. १० ..

    कर्दमेन प्रजाभूतामयि सम्भवकर्दम .
    श्रियं वासय मे कुले मातरं पद्ममालिनीम् .. ११ ..

    आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे .
    निचदेवीं मातरं श्रियं वासय मे कुले .. १२ ..

    आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् .
    सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. १३ ..

    आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् .
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. १४ ..

    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् .
    यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् .. १५ ..

    यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् .
    सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् .. १६ ..

    पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे .
    तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् .. १७ ..

    अश्वदायी गोदायी धनदायी महाधने .
    धनं मे जुषतां देवि सर्वकामांश्च देहि मे .. १८ ..

    पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि .
    विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व .. १९ ..

    पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् .
    प्रजानां भवसि माता आयुष्मन्तं करोतु मे .. २० ..

    धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः .
    धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते .. २१ ..

    वैनतेय सोमं पिब सोमं पिबतु वृत्रहा .
    सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः .. २३ ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . श्री सूक्त स्नानं समर्पयामि ..



    ३१ प्रतिष्ठापना

    ॐ नमो महाकाली महालक्ष्मी महासरस्वती
    देवतात्मका चण्डिकायै ..
    (Repeat 12 times)

    ॐ तदस्तु मित्रा वरुणा तदग्ने सम्योरश्मभ्यमिदमेस्तुशस्तम् .
    अशीमहि गादमुत प्रतिष्ठां नमो दिवे ब्रहते साधनाय ..
    ॐ ग्रिहावै प्रतिष्ठासूक्तं तत् प्रतिष्टित तमया वाचा .
    शं स्तव्यं तस्माद्यद्यपिदूर इव पशून् लभते गृहानेवै ..
    नानाजिगमिशति ग्रिहाहि पशूनां प्रतिष्ठा प्रतिष्ठा

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः .. सुप्रतिष्ठमस्तु ..



    ३२ वस्त्र
    (offer two pieces of cloth for the Goddess)

    उपैतु मां देवी सखः कीर्तिश्च मणिना सह .
    प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे ..

    पट्ट कूलयगं देवि कंचुकेन समन्वितम् .
    परिधेहि कृपां कृत्वा दुर्गे दुर्गति नाशिनि ..

    तप्त कांचन संकाशं पीताम्बरं इदं हरि .
    संग्रहाण महाकालि
    , चण्डिकायै नमोस्तुते ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . वस्त्रयुग्मं समर्पयामि ..



    ३२\१ कंचुकी

    नवरत्नाभिर्दधां सौवर्णैश्चैव तंतुभिः .
    निर्मितां कंचुकीं भक्त्या गृहाण परमेश्वरी ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः. कंचुकीं समर्पयामि ..



    ३२\२ कण्ठ सूत्र

    मांगल्य तंतुमणिभिः मुक्तैश्चैव विराजितं .
    सौमंगल्याभिवृध्यर्थं कंठसूत्रं ददामिते ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . कंठसूत्रं समर्पयामि ..



    ३२\३ ताडपत्राणि

    ताडपत्राणि दिव्याणि विचित्राणि शुभानि च .
    कराभरणयुक्तानि मातस्तत्प्रतिगृह्यतां ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . ताडपत्राणि समर्पयामि ..



    ३३ उपवीत

    क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् .
    अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ..

    स्वर्णसूत्रमयं दिव्यं ब्रह्म्णा निर्मितं पुरा .
    उपवीतं मया दत्तं गृहाण परमेश्वरि ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . उपवीतं समर्पयामि ..



    ३४ गंध

    गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् .
    ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ..

    श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् .
    विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम् ..

    कुङ्कुमागरु कस्तूरि कर्पूरम् चन्दनम् तथा .
    तुभ्यम् दास्यामि देवी स्वीकुरु त्रिपुर सुन्दरि ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . गंधं समर्पयामि ..



    ३५\१ हरिद्रा

    हरिद्रा रंजिते देवी सुख सौभाग्य दायिनी .
    हरिद्रांते प्रदास्यामि गृहाण परमेश्वरि ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . हरिद्रा समर्पयामि ..



    ३५\२ कुंकुम

    कुंकुमं कामदां दिव्यं कामिनी काम संभवं .
    कुंकुमार्चिते देवी सौभाग्यार्थं प्रतिगृह्यतां ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . कुंकुमं समर्पयामि ..



    ३५\३ कज्जल

    सुनील भ्रमराभसं कज्जलं नेत्र मण्डनं .
    मयादत्तमिदं भक्त्या कज्जलं प्रतिगृह्यतां ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . कज्जलं समर्पयामि ..



    ३५\४ सिंदूर

    विद्युत् कृशानु संकाशं जपा कुसुमसन्निभं .
    सिन्दूरंते प्रदास्यामि सौभाग्यं देहि मे चिरं ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . सिन्दूरं समर्पयामि ..



    ३५\५ नाना आभरणं

    स्वभावा सुन्दरांगि त्वं नाना रत्न युतानि च .
    भूषणानि विचित्राणि प्रीत्यर्थं प्रतिगृह्यतां ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . नाना आभरणानि समर्पयामि ..



    ३५\६ नाना परिमल द्रव्य

    ॐ अहिरैव भोघ्यैः पर्येति बाहुं जाया हेतिं परिभादमानः .
    हस्तग्नो विश्वा वायुनानि विद्वान् पुमास्प्र मानसं परिपातु विश्वतः ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . नाना परिमल द्रव्यं समर्पयामि ..



    ३५\७ आभरणं

    सुवर्णेन कृतं हारं
    , मौक्तिकैश्च सुशोभितं .
    भक्त्या समर्पितं तुभ्यं
    , भूषणं प्रतिगृह्यतां ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . सर्व आभरणानि समर्पयामि ..



    ३५\८ नाना अलंकार

    कटि सूताङ्गुली येच कुण्डले मुकुटं तथा .
    वनमालां कौस्तुभं च गृहाण सुलोचनि ..
    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . नाना अलंकारान् समर्पयामि ..



    ३६ अक्षत
    ( In a religious ritual, rice refers to consecrated, unbroken rice grains (akshata). Rice grains have the ability to attract very distant pure particles of spiritual energy (pavitrakas). This potential is activated by mantras.)

    मनसः काममाकूतिं वाचः सत्यमशीमहि .
    पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ..

    अक्षतान् निर्मला शुद्धान् मुक्तामणि समन्वितान् .
    गृहाणेमान् महादेवि देहि मे निर्मलां धियम् ..

    श्वेत तुण्डल संयुक्तान् कुङ्कुमेन विराजितान् .
    अक्षतान् गृह्यताम् देवि नारायणि नमोऽस्तुते ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . अक्षतान् समर्पयामि ..



    ३७ पुष्प

    कर्दमेन प्रजाभूतामयि सम्भवकर्दम .
    श्रियं वासय मे कुले मातरं पद्ममालिनीम् ..

    माल्यदीनि सुगन्धीनि माल्यतादीनि वैप्रभो .
    मया हृतानि पूजार्थम्
    , पुष्पाणि प्रतिगृह्यताम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पुष्पाणि समर्पयामि ..

    पद्मशंखज पुष्पादि शतपत्रैर् विचित्रताम् .
    पुष्पमालां प्रयच्छामि गृहाण त्वं सुरेश्वरि ..

    तुळसी कुन्द मन्दार
    , जाजी पुन्नाग चम्पकैः .
    कदम्ब करवीरैश्च कुसुमे शतपत्रकैः ..

    जलाम्बुजैर् बिल्वपत्रैस् चम्पकै वरलक्ष्मीं शुभाम् .
    पूजयिष्याम्यहम् भक्त्या संगृहाण चण्डिके ..

    तुळसी कुन्द मन्दार पारिजाम्बुजैर्युताम् .
    वनमालां प्रदास्यामि गृहाण जगदीश्वरि ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पत्र पुष्पाणि वनमालां च समर्पयामि ..



    ३८ अथाङ्गपूजा
    (for Goddess Durga)

    ॐ दुर्गायै नमः . पादौ पूजयामि ..
    ॐ महाकाल्यै नमः . गुल्फौ पूजयामि .
    ॐ मंगलायै नमः . जानुनी पूजयामि ..
    ॐ कात्यायन्यै नमः . ऊरून् पूजयामि ..
    ॐ भद्रकाल्यै नमः . कटिं पूजयामि ..

    ॐ कमलवासिन्यै नमः . नाभिं पूजयामि ..
    ॐ शिवायै नमः . उदरं पूजयामि ..
    ॐ क्षमायै नमः . हृदयं पूजयामि ..
    ॐ कौमार्यै नमः . वक्षस्थलं पूजयामि ..
    ॐ उमायै नमः . हस्तौ पूजयामि ..

    ॐ महागौर्यै नमः . दक्षिणबाहुं पूजयामि ..
    ॐ वैष्णव्यै नमः . वामबाहुं पूजयामि ..
    ॐ रमायै नमः . स्कन्धौ पूजयामि ..
    ॐ स्कन्दमात्रे नमः . कंठं पूजयामि ..
    ॐ महिषमर्दिन्यै नमः . नेत्रे पूजयामि ..

    ॐ सिंहवाहिन्यै नमः . मुखं पूजयामि .
    ॐ माहेश्वर्यै नमः . शिरः पूजयामि ..
    ॐ शुभप्रदायै नमः . ललाटं पूजयामि ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . सर्वांगाणि पूजयामि ..



    ३९ अथ पुष्प पूजा

    ॐ गौर्यै नमः . करवीर पुष्पं समर्पयामि ..
    ॐ पार्वत्यै नमः . जाजी पुष्पं समर्पयामि ..
    ॐ उमायै नमः . चम्पक पुष्पं समर्पयामि ..
    ॐ शिवायै नमः . वकुल पुष्पं समर्पयामि ..
    ॐ विजयायै नमः . शतपत्र पुष्पं समर्पयामि ..

    ॐ रुद्रायै नमः . कल्हार पुष्पं समर्पयामि ..
    ॐ गिरिजायै नमः . सेवन्तिका पुष्पं समर्पयामि ..
    ॐ ईश्वर्यै नमः . मल्लिका पुष्पं समर्पयामि ..
    ॐ भारत्यै नमः . इरुवंतिका पुष्पं समर्पयामि ..
    ॐ कात्यायिन्यै नमः . गिरिकर्णिका पुष्पं समर्पयामि ..

    ॐ काल्यै नमः . आथसी पुष्पं समर्पयामि ..
    ॐ भद्रायै नमः . पारिजात पुष्पं समर्पयामि ..
    ॐ हैमावत्यै नमः . पुन्नाग पुष्पं समर्पयामि ..
    ॐ शिवप्रियायै नमः . कुन्द पुष्पं समर्पयामि ..
    ॐ भवदायै नमः . मालति पुष्पं समर्पयामि ..

    ॐ अपर्णायै नमः . केतकी पुष्पं समर्पयामि ..
    ॐ दुर्गायै नमः . मन्दार पुष्पं समर्पयामि ..
    ॐ मृडान्यै नमः . पातली पुष्पं समर्पयामि ..
    ॐ चण्डिकायै नमः . अशोक पुष्पं समर्पयामि ..
    ॐ भवान्यै नमः . पूग पुष्पं समर्पयामि ..

    ॐ सर्वपापहरायै नमः . दादिमा पुष्पं समर्पयामि ..
    ॐ ब्राह्म्यै नमः . देवदारु पुष्पं समर्पयामि ..
    ॐ माहेश्वर्यै नमः . सुगन्ध राज पुष्पं समर्पयामि ..
    ॐ कौमार्यै नमः . कमल पुष्पं समर्पयामि ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पुष्प पूजां समर्पयामि ..



    ४० अथ पत्र पूजा

    ॐ चण्डिकायै नमः . तुळसी पत्रं समर्पयामि ..
    ॐ राजीवलोचनायै नमः . जाजी पत्रं समर्पयामि ..
    ॐ वरप्रदायै नमः . चम्पका पत्रं समर्पयामि ..
    ॐ रमायै नमः . बिल्व पत्रं समर्पयामि ..
    ॐ चामुण्डायै नमः . दूर्वायुग्मं समर्पयामि ..

    ॐ विश्वरूपायै नमः . सेवन्तिका पत्रं समर्पयामि ..
    ॐ विष्णु वल्लभायै नमः . मरुग पत्रं समर्पयामि ..
    ॐ शिवायै नमः . दवन पत्रं समर्पयामि ..
    ॐ कम्बुकन्टिन्यै नमः . करवीर पत्रं समर्पयामि ..
    ॐ विश्वमूर्त्यै नमः . विष्णु क्रान्ति पत्रं समर्पयामि ..

    ॐ परमात्मिकायै नमः . माचि पत्रं समर्पयामि ..
    ॐ श्रियै नमः . मल्लिका पत्रं समर्पयामि ..
    ॐ लोकजनन्यै नमः . इरुवन्तिका पत्रं समर्पयामि ..
    ॐ आदि शक्त्यै नमः . अपामार्ग पत्रं समर्पयामि ..
    ॐ कमल हस्तायै नमः . पारिजात पत्रं समर्पयामि ..

    ॐ त्रिपुरायै नमः . दाडिमा पत्रं समर्पयामि ..
    ॐ इन्दिरायै नमः . बदरी पत्रं समर्पयामि ..
    ॐ दया सागर्यै नमः . देवदारु पत्रं समर्पयामि ..
    ॐ सर्वदायिन्यै नमः . शामी पत्रं समर्पयामि ..
    ॐ मंगल देवतायै नमः . आम्र पत्रं समर्पयामि ..

    ॐ शुभप्रदायै नमः . मन्दार पत्रं समर्पयामि ..
    ॐ ज्ञान गम्यायै नमः . वट पत्रं समर्पयामि ..
    ॐ कामाक्ष्यै नमः . कमल पत्रं समर्पयामि ..
    ॐ कमलाक्ष्यै नमः . वेणु पत्रं समर्पयामि ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पत्रपूजां समर्पयामि ..



    ४१ नाम पूजा

    ॐ महालक्ष्म्यै नमः .
    ॐ कमलायै नमः .
    ॐ पद्मासन्यै नमः .
    ॐ सोमायै नमः .
    ॐ चण्डिकायै नमः .

    ॐ अनघायै नमः .
    ॐ रमायै नमः .
    ॐ पीताम्बरधारिण्यै नमः .
    ॐ दिव्यगन्धानुलेपनायै नमः .
    ॐ सुरूपायै नमः .

    ॐ रत्नदीप्तायै नमः .
    ॐ वाञ्चितार्थप्रदायिन्यै नमः .
    ॐ इंदिरायै नमः .
    ॐ नारायणायै नमः .
    ॐ कंबु ग्रीवायै नमः .

    ॐ हरिप्रियायै नमः .
    ॐ शुभदायै नमः .
    ॐ लोकमात्रे नमः .
    ॐ दैत्यदर् पापहारिण्यै नमः .
    ॐ सुरासुरपूजितायै नमः .

    ॐ महा लक्ष्म्यै नमः .
    ॐ महालक्ष्मी नाम पूजां समर्पयामि ..

    ॐ स्वर्ण गौर्यै नमः .
    ॐ महा गौर्यै नमः .
    ॐ कात्यायिन्यै नमः .
    ॐ कौमार्यै नमः .
    ॐ भद्रायै नमः .

    ॐ विष्णुसौन्दर्यै नमः .
    ॐ मंगळदेवतायै नमः .
    ॐ राकेन्दुवदनायै नमः .
    ॐ चन्द्रशेखरपत्न्यै नमः .
    ॐ विश्वेश्वरप्रियायै नमः .

    ॐ दाक्षायण्यै नमः .
    ॐ कृष्णवेण्यै नमः .
    ॐ लोललोचनायै नमः .
    ॐ भवान्यै नमः .
    ॐ पंचकात्मजायै नमः .

    ॐ श्री महा गौर्यै नमः .
    ॐ महागौरी नाम पूजां समर्पयामि ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः ..



    ४२ दुर्गा अष्टोत्तरशतनाम पूजा
    (Chant Dhyaan Shlokas to concentrate on the Goddess)

    ॐ महिषघ्नीं महादेवीं कुमारीं सिंहवाहिनीम् .
    दानवाम्स् तर्जयन्तीं च सर्वकामदुघां शिवाम् ..

    ॐ श्रियै नमः .
    ॐ उमायै नमः .
    ॐ भारत्यै नमः .
    ॐ भद्रायै नमः .
    ॐ शर्वाण्यै नमः .
    ॐ विजयायै नमः .
    ॐ जयायै नमः .
    ॐ वाण्यै नमः .
    ॐ सर्वगतायै नमः .
    ॐ गौर्यै नमः .

    ॐ वाराह्यै नमः .
    ॐ कमलप्रियायै नमः .
    ॐ सरस्वत्यै नमः .
    ॐ कमलायै नमः .
    ॐ मायायै नमः .
    ॐ मातंग्यै नमः .
    ॐ अपरायै नमः .
    ॐ अजायै नमः .
    ॐ शांकभर्यै नमः .
    ॐ शिवायै नमः .

    ॐ चण्ड्यै नमः .
    ॐ कुण्डल्यै नमः .
    ॐ वैष्णव्यै नमः .
    ॐ क्रियायै नमः .
    ॐ श्रियै नमः .
    ॐ ऐन्द्रयै नमः .
    ॐ मधुमत्यै नमः .
    ॐ गिरिजायै नमः .

    ॐ सुभगायै नमः .
    ॐ अंबिकायै नमः .

    ॐ तारायै नमः .
    ॐ पद्मावत्यै नमः .
    ॐ हंसायै नमः .
    ॐ पद्मनाभ सहोदर्यै नमः .
    ॐ अपर्णायै नमः .
    ॐ ललितायै नमः .
    ॐ धात्र्यै नमः .
    ॐ कुमार्यै नमः .
    ॐ शिखवाहिन्यै नमः .
    ॐ शांभव्यै नमः .

    ॐ सुमुख्यै नमः .
    ॐ मैत्र्यै नमः .
    ॐ त्रिनेत्रायै नमः .
    ॐ विश्वरूपिण्यै नमः .
    ॐ आर्यायै नमः .
    ॐ मृडान्यै नमः .
    ॐ हींकार्यै नमः .
    ॐ क्रोधिन्यै नमः .
    ॐ सुदिनायै नमः .
    ॐ अचलायै नमः .

    ॐ सूक्ष्मायै नमः .
    ॐ परात्परायै नमः .
    ॐ शोभायै नमः .
    ॐ सर्ववर्णायै नमः .
    ॐ हरप्रियायै नमः .
    ॐ महालक्ष्म्यै नमः .
    ॐ महासिद्ध्यै नमः .
    ॐ स्वधायै नमः .
    ॐ स्वाहायै नमः .
    ॐ मनोन्मन्यै नमः .

    ॐ त्रिलोकपालिन्यै नमः .
    ॐ उद्भूतायै नमः .
    ॐ त्रिसंध्यायै नमः .
    ॐ त्रिपुरांतक्यै नमः .
    ॐ त्रिशक्त्यै नमः .
    ॐ त्रिपदायै नमः .
    ॐ दुर्गायै नमः .
    ॐ ब्राह्म्यै नमः .
    ॐ त्रैलोक्यवासिन्यै नमः .
    ॐ पुष्करायै नमः .

    ॐ अत्रिसुतायै नमः .
    ॐ गूढायै नमः .
    ॐ त्रिवर्णायै नमः .
    ॐ त्रिस्वरायै नमः .
    ॐ त्रिगुणायै नमः .
    ॐ निर्गुणायै नमः .
    ॐ सत्यायै नमः .
    ॐ निर्विकल्पायै नमः .
    ॐ निरंजिन्यै नमः .
    ॐ ज्वालिन्यै नमः .

    ॐ मालिन्यै नमः .
    ॐ चर्चायै नमः .
    ॐ क्र्व्यादोप निबर्हिण्यै नमः .
    ॐ कामाक्ष्यै नमः .
    ॐ कामिन्यै नमः .
    ॐ कान्तायै नमः .
    ॐ कान्दायै नमः .
    ॐ कलहंसिन्यै नमः .
    ॐ सलज्जायै नमः .
    ॐ कुलजायै नमः .

    ॐ प्राज्ञ्यै नमः .
    ॐ प्रभायै नमः .
    ॐ मदनसुंदर्यै नमः .
    ॐ वागीश्वर्यै नमः .
    ॐ विशालाक्ष्यै नमः .
    ॐ सुमंगल्यै नमः .
    ॐ काल्यै नमः .
    ॐ महेश्वर्यै नमः .
    ॐ चण्ड्यै नमः .
    ॐ भैरव्यै नमः .

    ॐ भुवनेश्वर्यै नमः .
    ॐ नित्यायै नमः .
    ॐ सानन्दविभवायै नमः .
    ॐ सत्यज्ञानायै नमः .
    ॐ तमोपहायै नमः .
    ॐ महेश्वरप्रियंकर्यै नमः .
    ॐ महात्रिपुरसुन्दर्यै नमः .
    ॐ दुर्गापरमेश्वर्यै नमः .



    ४३ धूपं

    आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे .
    निचदेवीं मातरं श्रियं वासय मे कुले ..

    दशांग गुग्गुलं धूपं चन्दनागरु संयुतम् .
    समर्पितं मया भक्त्या महादेवि प्रतिगृह्यताम् ..

    वनस्पति रसोद्भूतो गन्धाड्यो गन्ध उत्तमः .
    धूपम् दास्यामि देवेशि महाकालि गृहाणतम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . धूपं आघ्रापयामि ..



    ४४ दीपं

    आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् .
    सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ..

    घृतवर्तिंसमायुक्तं महातेजो महोज्ज्वलम् .
    दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ..

    साज्यं त्रिवर्ति संयुक्तं वह्निना योजितुम् मया .
    गृहाण मंगलं दीपं त्रैलोक्य तिमिरापहे ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . दीपं दर्शयामि ..



    ४५ नैवेद्यं
    ( dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. remove lid and sprinkle water around the vessel; place in each food item one washed leaf or flower or akshata )

    ॐ महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै विद्महे विष्णुपत्नीच धीमहि .
    तन्नो देवी प्रचोदयात् ..

    ॐ कात्यायनाय विद्महे . कन्याकुमार्यै धीमहि .
    तन्नो दुर्गा प्रचोदयात् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः ..

    (show mudras)
    निर्वीषिकरणार्थे तार्क्ष मुद्रा .
    अमृती करणार्थे धेनु मुद्रा .
    पवित्रीकरणार्थे शंख मुद्रा .
    संरक्षणार्थं चक्र मुद्रा .
    विपुलमाय करणार्थे मेरु मुद्रा .

    (Touch naivedya and chant 9 times)' '
    ॐ सत्यंतवर्तेन परिसिंचामि
    (sprinkle water around the naivedya)
    भोः
    ! देवी भोजनार्थं आगश्चादि विज्ञाप्य .
    (request Goddess to come for dinner)

    सौवर्णे स्थालिवैर्ये मणिगणखचिते गोघृतां
    सुपक्वां भक्ष्यां भोज्यां च लेह्यानपि
    सकलमहं जोष्यम्न नीधाय नाना शाकै रूपेतं
    समधु दधि घृतं क्षीर पानीय युक्तं
    तांबूलं चापि देवि प्रतिदिवसमहं मनसे चिंतयामि ..

    अद्य तिष्ठति यत्किञ्चित् कल्पितश्चापरंग्रिहे
    पक्वान्नं च पानीयं यथोपस्कर संयुतं
    यथाकालं मनुष्यार्थे मोक्ष्यमानं शरीरिभिः
    तत्सर्वं देविपूजास्तु प्रयतां मे जगदीश्वरी
    सुधारसं सुविफुलं आपोषणमिदं
    तव गृहाण कलशानीतं यथेष्टमुप भुज्ज्यताम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . अमृतोपस्तरणमसि स्वाहा .
    (drop water from sha.nkha)

    आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् .
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ..

    ॐ प्राणात्मने दुर्गायै स्वाहा .
    ॐ अपानात्मने चण्डिकायै स्वाहा .
    ॐ व्यानात्मने भारत्यै स्वाहा .
    ॐ उदानात्मने हरिप्रियायै स्वाहा .
    ॐ समानात्मने भुवनेश्वर्यै स्वाहा .

    नैवेद्यं गृह्यतां देवि भक्ति मे अचलां कुरु .
    ईप्सितं मे वरं देहि इहत्र च परां गतिं ..

    श्री देव्यै नमस्तुभ्यम् महा नैवेद्यं उत्तमम् .
    संगृहाण सुरश्रेष्ठिन् भक्ति मुक्ति प्रदायकम् ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . नैवेद्यं समर्पयामि ..

    (cover face with cloth, and chant gaayatri ma.ntra five times or repeat 12 times ओम् नमो महकाली महल्क्ष्मी महसरस्वती
    देवतात्मक चन्दिकायै
    )
    सर्वत्र अमृतोपिधान्यमसि स्वाहा ..



    ४६ उत्तरापोषणं

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . उत्तरापोषणं समर्पयामि ..
    (Let flow water from sha.nkha)



    ४७ महा फलं
    (put tulsi / axathaa on a big fruit)

    इदं फलं मया देवी स्थापितं पुरतस्थव .
    तेन मे सफलावाप्तिर्भवेत् जन्मनि जन्मनि ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . महाफलं समर्पयामि .



    ४८ फलाष्टक
    (put tulsi/akshata on fruits)

    कूष्माण्ड मातुलिंगं च कर्कठी दाडिमी फलम् .
    रम्भा फलं जम्बीरं बदरं तथा ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . फलाष्टकं समर्पयामि ..



    ४९ करोद्वर्तन

    कर्पूर मिश्रितं तोयं कस्तूर्यादि समंवितम् .
    गृहाण परमेश्वरी करोद्वर्तनकं शुभम् ..

    करोद्वर्तनकं देवी मया दत्तं हि भक्तिथः .
    चारु चंद्र प्रभां दिव्यं गृह्ण जगदीश्वरी ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . करोद्वर्तनार्थे चंदनं समर्पयामि ..



    ५० तांबूलं

    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् .
    यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् ..

    एलालवंग कस्तूरी कर्पूरैः पुण्यवासिताम् .
    वीटिकां मुखवासार्थं अर्पयामि सुरेश्वरि ..

    पूगिफलं सतांबूलं नागवल्लि दलैर्युतम् .
    ताम्बूलं गृह्यतां देवी येल लवंग सम्युक्तम् ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पूगिफल ताम्बूलं समर्पयामि ..



    ५१ दक्षिणा

    हिरण्य गर्भ गर्भस्थ हेमबीज विभावसोः .
    अनन्त पुण्य फलद अतः शान्तिं प्रयच्छमे ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . सुवर्ण पुष्प दक्षिणां समर्पयामि ..



    ५२ महा नीराजन

    श्रीयै जातः श्रिय अनिरियाय श्रियं वयो जनित्रभ्यो ददातु
    श्रियं वसाना अमृतत्व मायन् भवंति सत्य समिधा वितध्यून्
    श्रिय येवैनं तत् श्रिया मादधाति संतत मृचा वषट्कृत्यं
    संतत्तम् संधीयते प्रजया पशुभिः ययेवं वेद ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . उत्तर नीराजनं समर्पयामि .

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . महानीराजनं दीपं समर्पयामि ..



    ५३ कर्पूर दीप

    अर्चत प्रार्चत प्रिय मे दासो अर्चत .
    अर्चन्तु पुत्र का वतपुरन्न धृष्ण वर्चत ..

    कर्पूरकं महाराज्ञी रंभोद्भूतं च दीपकम् .
    मङ्गलार्थं महीपाल सङ्गृहाण जगत्पते ..

    ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . कर्पूर दीपं समर्पयामि ..



    ५४ आरती
    Normally, the arati is done just after we chant the slokas for mahaa niraajana and karpura deepa. All the devotees sing the arati bhajan, while one by one each person comes and gives arati. The arati plate normally has 5 small diyas (with cotton balls dipped in oil and with a fine tiri -end). Some kumukum and flowers should also be kept in the plate. The arati is done at the puja altar, accompanied by the ghanta (bell) and once everyone completes the arati, we take it to the regular altar (assuming these are different), show it there, come back and offer arati to the bell. We also offer kumkum and flowers to the bell, prostrate and then offer the arati to the devotees.Here, all pujas are attended by minimum 40 to max 100+. So we have one or 2 aratis depending on the size of the crowd. Since this takes a lot of time, while the devotees offer the arati, the people who are doing the puja complete all other slokas upto the mantra pushpam. Once the arati is over we chant the mantra pushpam after which everybody offers akshata or flowers. After the visarjana puja, we offer a karpura arati in a similar fashion.

    .. ॐ जय अम्बे गौरी ..

    जय अम्बे गौरी
    मैया जय श्यामा गौरी
    तुम को निस दिन ध्यावत्
    मैयाजी को निस दिन ध्यावत्
    हरि ब्रह्मा शिवजी
    बोलो जय अम्बे गौरी ..

    मांग सिन्दूर विराजत टीको मृग मद को
    मैया टीको मृग मद को
    उज्वल से दो नैना चन्द्रवदन नीको
    बोलो जय अम्बे गौरी..

    कनक समान कलेवर रक्ताम्बर साजे
    मैया रक्ताम्बर साजे
    रक्त पुष्प गले माला कण्ठ हार साजे
    बोलो जय अम्बे गौरी..

    केहरि वाहन राजत खड्ग कृपाण धारि
    मैया खड्ग कृपाण धारि
    सुर नर मुनि जन सेवत तिनके दुख हारी
    बोलो जय अम्बे गौरी..

    कानन कुण्डल शोभित नासाग्रे मोती
    मैया नासाग्रे मोती
    कोटिक चन्द्र दिवाकर सम राजत ज्योती
    बोलो जय अम्बे गौरी

    शुम्भ निशुम्भ बिडारे महिषासुर धाती
    मैया महिषासुर धाति
    धूम्र विलोचन नैना निशदिन मदमाती
    बोलो जय अम्बे गौरी..

    चण्ड मुण्ड सम्हार शोणित बीज हरे
    मैया शोणित बीज हरे
    मधु कैटभ दोव मारे सुर भय दूर करे
    बोलो जय अम्बे गौरी..

    ब्रह्माणी रुद्राणी तुम् कमला राणी
    मैया तुम कमला राणी
    आगम निगम बखानी तुम शिव पटरानी
    बोलो जय अम्बे गौरी..

    चौसठ योगिन गावत नृत्य करत भैरों
    मैया नृतय करत भैरों
    बाजत ताळ मृदंग और बाजत डमरू
    बोलो जय अम्बे गौरी..

    तुम हो जग की माता तुम ही हो भर्ता
    मैया तुम ही हो भर्ता
    भक्तन की दुख हर्ता सुख सम्पति कर्ता
    बोलो जय अम्बे गौरी..

    भुजा चार अति शोभित वर मुद्रा धारि
    मैया वर मुद्रा धरी
    मन वांछित फल पावत देवता नर नारी
    बोलो जय अम्बे गौरी..

    कंचन थाल विराजत अगर कपूर बाती
    मैया अगर कपूर बाती
    माल केतु में राजत कोटि रतन ज्योती
    बोलो जय अम्बे गौरी..

    मां अम्बे की आरती जो कोयी नर गावे
    मैया जो कोयी नर गावे
    कह्त शिवानन्द स्वामी सुख सम्पति पावे
    बोलो जय अम्बे गौरी..

    (you can add more aaratii songs as needed)



    ५५ पुष्पांजलि

    मन्दार पारिजातादि पाटली केतकानि च .
    जाती चंपक पुष्पाणि गृहाणेमानि शोभने ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . पुष्पांजलि समर्पयामि ..



    ५६ बलिदानम्

    ॐ ह्रीं सर्व विघ्न कृद्भयः सर्वभूतेभ्यो हुं फट् स्वाहा ..



    ५७ प्रदक्षिणा

    दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
    स्वस्थैः स्मृता मतिमतीव शुभां ददासि .

    दारिद्र्य दुःखभयहारिणि कात्वदन्या
    सर्वोपकार करणाय सदार्द्रचित्ता ..

    यानि कानि च पापानि जन्मांतर कृतानि च .
    तानि तानि विनश्यन्ति प्रदक्षिणे पदे पदे ..

    अन्यथा शरणं नास्ति त्वमेव शरणं मम .
    तस्मात् कारुण्य भावेन रक्ष रक्ष जनार्दनी ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . प्रदक्षिणान् समर्पयामि ..



    ५८ नमस्कार
    (Try doing 21 namaskaaram;Caution: See that you are medically fit for this exersion; do not over exert under any circumstances)

    नमः सर्व हितार्थाय जगदाधार हेतवे .
    साष्टाङ्गोयं प्रणामस्ते प्रयत्नेन मया कृतः .
    ऊरूसा शिरसा दृष्ट्वा मनसा वाचसा तथा .
    पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्गं उच्यते ..

    शात्येनापि नमस्कारान् कुर्वतः जगदीश्वरि .
    शत जन्मार्चितम् पापम् तत्क्षणदेव नश्यति ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . नमस्कारान् समर्पयामि ..



    ५९ नवदुर्गापूजनम्

    शैलपुत्र्यै नमः .
    ब्रह्मचारिण्यै नमः .
    चन्द्रघण्टायै नमः .
    कूष्माण्डायै नमः .
    स्कन्दमात्रे नमः .
    कात्यायन्यै नमः .
    कालरात्र्यै नमः .
    महागौर्यै नमः .
    सिद्धिदायै नमः .

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . नवदुर्गापूजनम् समर्पयामि ..



    ६० ज्योतिः पूजनम्

    प्रधान साधार विकल्पसत्ता स्वभाव भावाद्भुवनत्रयस्य .
    सा विद्यया व्यक्तमपीह माया ज्योतिः परा पातु जगन्ति नित्यम् ..

    तेजस्स्वरूप श्रीदुर्गायै नमः .

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . ज्योतिः पूजनम् समर्पयामि ..



    ६१ प्रार्थना

    सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके .
    शरण्ये त्र्यम्बिके गौरी नारायणि नमोऽस्तुते ..

    देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् .
    रूपं देहि जयं देहि यशो देहि द्विषो जहि ..

    रूपं देहि यशो देहि देहि भगं भगवति देहि मे .
    पुत्रान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे ..

    इति प्रार्थनां समर्पयामि ..



    ६२ कुमारीपूजनम्

    ॐ क्लीं कुलकुमारिकायै नमः .
    मन्त्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीम् .
    नवदुर्गात्मिकां साक्षात् कन्याम् आवाहयाम् यहम् ..

    अनेनैव मन्त्रेण नवापि आवाहयेत् .
    अशक्तौ यथाशक्ति एकामपि पूजयेत् ..

    ॐ क्लीं कुलकुमारिकायै नमः .
    पाद्यं समर्पयामि .
    अर्घ्यं समर्पयामि .
    आचमनीयं समर्पयामि .
    वस्त्रयुग्मं समर्पयामि .
    गन्धं समर्पयामि .
    भूषणं समर्पयामि .
    पुष्पं समर्पयामि .

    ॐ क्लीं कौमार्यै नमः .

    त्रिपुरायै नमः .
    कल्याण्यै नमः .
    रोहिण्यै नमः .
    कामिन्यै नमः .
    चण्डिकायै नमः .
    शांकर्यै नमः .
    दुर्गायै नमः .
    सुभद्रायै नमः .
    अर्चनम् समर्पयामि ..

    धूपं आघ्रापयामि
    दीपं दर्शयामि
    नैवेद्यं समर्पयामि .
    नीराजनं समर्पयामि .
    रूपं देहि जयं देहि यशो देहि द्विषो जहि ..
    इति प्रार्थना ..



    ६३ श्री गुरु पूजनम्

    श्री गुरवे नमः ..
    श्री परमगुरवे नमः ..
    श्री परमेष्ठिगुरवे नमः ..



    ६४ समर्पणम्

    साधुवासाधु वा कर्म यद्यदाचरितं मया .
    तत्सर्वं कृपया देवि गृहाणाराधनं मम ..



    ६५ दुर्गा सप्तशती पारायणम्
    (Reading of Devi mahatmya from markandeya purana,which is also known as Durga sapta shati - 700 shlokas in praise of Durga or ChaNDii PaaTha Mahatmya.)
    Chapter 1(Madhu kaitabha samhaara) is to be read for 1st day, on the second day ch 2 thru 4(Mahishhasura samhaara) to be read, ch5 and 6(Dhuumralochana vadha) on the 3rd day,ch7 (Chanda Munda vadha) on 4th day, ch 8 (Rakta biija samhaara) on 5th day, ch9 and 10 (Shumbha Nishumbha vadha) on 6th day, ch 11(Praise of Narayani) on 7th day, ch 12 (Phalastuti) on 8th day, ch 13 (Blessings to Suratha and the Merchant)on 9th day ch 14 (aparaadha xamaapaNa) on 10th day 




    ६६ राजोपचार

    गृहाण परमेश्वरी सरत्ने छत्र चामरे .
    दर्पणं व्यञ्जनं चैव राजभोगाय यत्नथः ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः .

    छत्रं समर्पयामि ..
    चामरं समर्पयामि ..
    गीतं समर्पयामि ..
    नृत्यं समर्पयामि ..
    वाद्यं समर्पयामि ..
    दर्पणं समर्पयामि ..
    व्यञ्जनं समर्पयामि ..
    आन्दोलणं समर्पयामि ..
    राजोपचारान् समर्पयामि ..
    सर्वोपचारान् समर्पयामि ..
    समस्त राजोपचारार्थे अक्षतान् समर्पयामि ..



    ६७ मंत्र पुष्प

    यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् .
    सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ..

    विद्या बुद्धि धनेश्वर्य पुत्र पौत्रादि संपदः .
    पुष्पांजलि प्रदानेन देहिमे ईप्सितं वरम् ..

    ॐ स्वस्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं
    पारमेष्ठां राज्यं महाराज्यमाधिपत्यमयं समंत
    पर्यायिस्यात् सार्व भौमः सार्वायुशः अंतादा
    परार्धात् पृथिव्यै समुद्र पर्यन्ताय एकरालिति तदप्येश
    श्लोकोभिगीतो मरूतः परिवेष्टारो मरुतस्या वसन्गृहे
    आवीक्षितस्य कामप्रेर्विश्वेदेवा सभासद इति ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . मंत्रपुष्पं समर्पयामि ..



    ६८ शङ्ख ब्रमण

    (make three rounds of sha.nkha with water like aarati and pour down; chant OM 9 times and show mudras)

    इमां आपशिवतम इमं सर्वस्य भेषजे .
    इमां राष्ट्रस्य वर्धिनि इमां राष्ट्र भ्रतोमत ..



    ६९ तीर्थ प्राशन

    अकाल मृत्यु हरणं सर्व व्याधि निवारणम् .
    सर्व दुरितः नाशनं दुर्गा पादोदकं शुभम् ..



    ७० अर्घ्य प्रदानं
    arghya pradaanam: offering arghya by those who fasted and those who came late or those like ladies of the house who could not participate in the puujas because of other works, can now get full merit by offering arghya which is equivalent to whole puuja.



    ७१ विसर्जन पूजा

    आराधितानां देवतानां पुनः पूजां करिष्ये ..

    .. पुनः पूजा ..

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः .

    ध्यायामि. ध्यानं समर्पयामि .
    आवाहयामि .
    आसनं समर्पयामि .
    पाद्यं समर्पयामि .
    अर्घ्यं समर्पयामि .

    आचमनीयं समर्पयामि .
    पञ्चामृत स्नानं समर्पयामि .
    महा अभिषेकं समर्पयामि .
    वस्त्रयुग्मं समर्पयामि .
    यज्ञोपवीतं समर्पयामि .
    गन्धं समर्पयामि .
    नाना परिमल द्रव्यं समर्पयामि .
    हस्तभूषणं समर्पयामि .
    अक्षतान् समर्पयामि .
    पुष्पं समर्पयामि .
    नाना अलंकारं समर्पयामि .
    अंग पूजां समर्पयामि .
    पुष्प पूजां समर्पयामि .
    पत्र पूजां समर्पयामि .
    नाम पूजां समर्पयामि .
    अष्टोत्तर पूजां समर्पयामि .
    धूपं आघ्रापयामि
    दीपं दर्शयामि
    नैवेद्यं समर्पयामि .
    महाफलं समर्पयामि .
    फलाष्टकं समर्पयामि .
    करोद्वर्तनकं समर्पयामि .
    ताम्बूलं समर्पयामि .
    दक्षिणां समर्पयामि .
    महा नीराजनं समर्पयामि .

    कर्पूरदीपं समर्पयामि .
    प्रदक्षिणां समर्पयामि .
    नमस्कारान् समर्पयामि .
    राजोपचारं समर्पयामि .
    मन्त्रपुष्पं समर्पयामि .

    पूजांते छत्रं समर्पयामि .
    चामरं समर्पयामि .
    नृत्यं समर्पयामि .
    गीतं समर्पयामि .
    वाद्यं समर्पयामि .
    आंदोलिक आरोहणं समर्पयामि .
    अश्वारोहणं समर्पयामि .
    गजारोहणं समर्पयामि .

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिकायै नमः . समस्त राजोपचार देवोपचार

    शक्त्युपचार भक्त्युपचार पूजां समर्पयामि ..

    उत्तिष्ठ देवि चण्डेशि शुभां पूजां प्रगृह्य च .
    कुरुष्व मम कल्याणं अष्टिभिः शक्तिभिः सह ..

    दुर्गे देवि जगन्मातः स्वस्थानं गच्छ पूजिते .
    संवत्सरे व्यतीते तु पुनरागमनाय वै ..



    ७२ आत्म समर्पण

    यस्य स्मृत्या च नाम्नोक्त्या तपः पूजा क्रियादिशु .
    न्यूनं सम्पूर्णतां याति सद्यो वन्देय् तं अच्युतम् ..

    मध्ये मन्त्र तन्त्र स्वर वर्ण न्यूनातिरिक्त लोप दोष
    प्रायश्चित्तार्थं देवि नामत्रय महामन्त्र
    जपं करिष्ये ..

    ॐ रमायै नमः लक्ष्म्यै नमः
    महाकालि महालक्ष्मि महासरस्वती
    देवतात्मका चण्डिकायै नमः ..
    ॐ रमायै नमः लक्ष्म्यै नमः
    महाकालि महालक्ष्मि महासरस्वती
    देवतात्मका चण्डिकायै नमः ..
    ॐ रमायै नमः लक्ष्म्यै नमः
    महाकालि महालक्ष्मि महासरस्वती
    देवतात्मका चण्डिकायै नमः ..

    मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन .
    यत्पूजितं मया देवी परिपूर्णं तथस्तु मे ..

    आवाहनं न जानामि
    , न जानामि विसर्जनम् .
    पूजाविधिं न जानामि क्षमस्व परमेश्वरी ..

    अनेन मया कृतेन श्री चण्डिका देवि
    सुप्रीतो सुप्रसन्नो वरदो भवतु .

    कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् .
    करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ..

    नमस्मरोमि .

    इमं पूजां मया देवि यथाशक्ति उपपादिताम् .
    रक्षार्त्थं त्वं समादाय व्रज स्वस्थान मुत्तमम् ..



    ७३ प्रसाद गृहणं

    श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
    चण्डिका देवी प्रसादं शिरसा गृह्णामि ..



    ७४ क्षमापनं

    अपराध सहस्राणि क्रियन्ते अहर्निशं मया .
    तानि सर्वाणि मे देवी क्षमस्व परमेश्वरि ..

    यान्तु देव गण सर्वे पूजां आदाय प्रुत्वीम् .
    इष्ट काम्यर्त्थ सिध्यर्थं पुनरागमनाय च ..

    (Shake the kalasha)

    .. श्री कृष्णार्पणमस्तु ..



    Puja Text by Sri S A Bhandarkar

    Corrected & Proofread in Tamil by Saroja Sundaresan on 29-09-2008
    Partial Proofreading in Sanskrit by Ajit Krishnan on 30-9-2008



1 comments:

hripal57@sir,
thanks for the most exhaustive pooja details.
in the navarathri pooja you have missed goddess saraswathi pooja can you send the same to my e-mail id :kalmat57@bsnl.in
without this pooja the navarathri pooja is incomplete. will appreciate if you can provide same

thanks - nitya

September 4, 2009 at 12:18 PM  

Newer Post Home